परिबार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(री)बार¦ पु॰ परिव्रियतेऽसौ अनेन वा परि + वृ--घञ् वादीर्घः।

१ परिजने कुटुम्बादौ रघुः

६ ।

१०

२ खड्गकोषे(णाप) मेदि॰ भावे घञ्। परिवरणे च।

"https://sa.wiktionary.org/w/index.php?title=परिबार&oldid=500817" इत्यस्माद् प्रतिप्राप्तम्