परिभाषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषित¦ mfn. (-तः-ता-तं)
1. Said.
2. Formed or used technically. E. परि, भाष् to speak, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषित/ परि-भाषित mfn. explained , said , stated as( nom. ) , taught , established as a rule , formed or used technically Hariv. Ba1lar. Bi1jag.

"https://sa.wiktionary.org/w/index.php?title=परिभाषित&oldid=277694" इत्यस्माद् प्रतिप्राप्तम्