परिभूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूतम्, त्रि, (परिभूयते स्म । परि + भू + क्तः ।) अनादृतम् । तत्पर्य्यायः । अवगणितम् २ अव- मतम् ३ अवज्ञातम् ४ अवमानितम् ५ । इत्य- मरः । ३ । १ । १०६ । अभिभूतम् ६ । इति जटा- धरः ॥ अप्रस्तुतम् ७ । इति शब्दरत्नावली ॥ (यथा, सारावल्यां विंशाध्याये । “परिभूतं सुखरहितं कुलटापुत्त्रमतिपापरतञ्च । जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषि शूरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूत वि।

अवमानितम्

समानार्थक:अवगणित,अवमत,अवज्ञात,अवमानित,परिभूत,हेला

3।1।106।2।5

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूत¦ त्रि॰ परि + भू--क्त।

१ तिरस्कते

२ अनादृते च हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूत¦ mfn. (-तः-ता-तं) Treated with contempt or disrespect, dis- regard, despised. E. परि exposure of fault, and भूत become.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूत [paribhūta], p. p.

Overpowered, conquered.

Disregarded, slighted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभूत/ परि-भूत mfn. overpowered , conquered , slighted , disregarded , despised Ka1v. Pur.

परिभूत/ परि-भूत m. (with भट्ट)N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=परिभूत&oldid=277750" इत्यस्माद् प्रतिप्राप्तम्