सामग्री पर जाएँ

परिभोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोग¦ m. (-गः)
1. Using or living upon another person's pro- perty without leave or improperly.
2. Possession, enjoyment, especially sexual enjoyment. E. परि, भुज् to enjoy, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोगः [paribhōgḥ], 1 Enjoyment; R.4.45.

Especially, sexual enjoyment; प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोग- मायतम् R.11.52;19.21;28,3.

Illegal use of another's goods.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभोग/ परि-भोग m. enjoyment , ( esp. ) sexual intercourse MBh. Ka1v. Var.

परिभोग/ परि-भोग m. illegal use of another's goods W.

परिभोग/ परि-भोग m. means of subsistence or enjoyment MBh.

परिभोग/ परि-भोग etc. See. परि-3. भुज्.

"https://sa.wiktionary.org/w/index.php?title=परिभोग&oldid=277803" इत्यस्माद् प्रतिप्राप्तम्