सामग्री पर जाएँ

परिभ्रमण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभ्रमणम् [paribhramaṇam], 1 Going about, roaming, wandering.

Revolving, turning round.

Circumference.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभ्रमण/ परि-भ्रमण n. turning round , revolving (as of wheels) BhP.

परिभ्रमण/ परि-भ्रमण n. moving to and fro , going about Prasan3g.

परिभ्रमण/ परि-भ्रमण n. circumference Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=परिभ्रमण&oldid=277838" इत्यस्माद् प्रतिप्राप्तम्