सामग्री पर जाएँ

परिभ्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभ्रम् [paribhram], 1, 4 P.

To rove, wander about, ramble, move to and fro; परिभ्रमसि किं वृथा क्वचन चित्त विश्रम्यताम् Bh.3.137.

To hover, whirl round; परिभ्रमन्मूर्धजषट्- पदाकुलैः Ki.5.14.

To revolve, rotate, move or turn round.

To wander or roam over (with acc.); भुवं परिबभ्राम.

To turn round (anything), circumambulate.

To encircle. -Caus. To bewilder, overwhelm, overpower; चिरपरिचितास्ते ते भावाः परिभ्रमयन्ति माम् U.3.32 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभ्रम्/ परि- P. -भ्रमति, -भ्राम्यति( ep. also ते; pr. p. -भ्रमत्, -भ्राम्यत्and -भ्रममाण; pf. -बभ्राम, 3. pl. -बभ्रमुः, or -भ्रेमुः; ind.p. -भ्रम्य; inf. -भ्रमितुम्or -भ्रान्तुम्) , to rove , ramble , wander about or through MBh. Ka1v. etc. ; (also with मण्डलम्)to turn or whirl round , move in a circle , describe a -ccircle round , revolve , rotate MaitrUp. Hariv. R. BhP. : Caus. -भ्रामयति, to stir up , shake through Bhpr.

"https://sa.wiktionary.org/w/index.php?title=परिभ्रम्&oldid=277844" इत्यस्माद् प्रतिप्राप्तम्