परिमाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमाणम्, क्ली, परिमीयतेऽनेन । (परि + मा + करणे ल्युट् ।) परिमितव्यवहारासाधारण- कारणम् । इति सिद्धान्तमुक्तावली ॥ माप इति भाषा । (यथा, मनुः । ८ । १३३ । “त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥”) तत्पर्य्यायप्रकारा यथा, -- “यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥ ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ॥ तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः । आचितं दशभाराः स्युः शाकटो भार आचितः ॥ कार्षापणः कार्षिकश्च ताम्रिके कार्षिके पणः । अस्त्रिया वाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।” इत्यमरः । २ । ९ । ८५ -- ८९ ॥ * ॥ न्यायमते तद्यथा, -- “परिमाणं भवेन्मानव्यवहारस्य कारणम् । अणु दीर्घं महद्ध्रस्वमिति तद्भेद ईरितः ॥ अनित्ये तदनित्य स्यान्नित्ये नित्यमुदाहृतम् । संख्यातः परिमाणाच्च प्रचयादपि जायते ॥ अनित्यं द्व्यणुकादौ तु संख्याजन्यमुदाहृतम् । परिमाणं घटादौ तु परिमाणजमुच्यते ॥ प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते । परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः ॥” इति भाषापरिच्छेदे । ११० -- ११३ ॥ (परिमाणं निरूपयति । परिमाणमिति । परि- मितव्यवहारासाधारणं कारणं परिमाण- मित्यर्थः । तच्चतुर्व्विधं अणु महद्दीर्घं ह्रस्वञ्च इदं चातुर्व्विध्यं प्रत्यक्षसिद्धं तत्राणुत्वह्रस्वत्वे महत्त्वदीर्घत्वे च समनियते तत्परिमाणं नित्य- मित्यत्रपरिमाणमित्यनुषज्यते जायते इत्यत्रापि परिमाणमित्यनुवर्त्तते । अनित्यमिति पूर्ब्बेणान्वितं तथाचानित्यं परिमाणं संख्याजन्यं परिमाणजन्यं प्रचयजन्यञ्चेत्यर्थः । तत्र संख्याजन्यमुदाहरति द्व्यणुकादाविति । द्ब्यणुकस्य त्रसरेणोश्च परि- माणं प्रति परमाणुपरिमाणं द्व्यणुकादिपरि- माणं वा न कारणं परिमाणस्य स्वसमानजाती- योत्कृष्टपरिमाणजनकत्वात् द्ब्यणुकादिपरि- माणन्तु परमाणुत्वापेक्षया नोत्कृष्टं त्रसरेणुपरि- माणन्तु न सजातीयं अतः परमाणौ द्बित्वसंङ्ख्या द्व्यणुकपरिमाणस्य द्व्यणुके त्रित्वसङ्ख्या च त्रस- रेणुपरिमाणस्यासमवायिकारणमित्यर्थः । परि- माणजन्यमुदाहरति परिमाणं घटादाविति परि- माणजं कपालादि परिमाणजन्यम् । प्रचय- जन्यमुदाहर्त्तुं प्रचयं निर्व्वक्ति प्रचय इति अर्थात् प्रचयस्य नचावयविनाशः कथं परिमाण- नाशकः असत्यप्यवयविनि त्रिचतुरपरमाणु- विश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम् । परमाणुविश्लेषे द्व्यणुकस्य नाशोऽवश्यमभ्यु- पेयस्तन्नाशे च द्व्यणुकनाशः एवं क्रमेण महा- वयविनो नाशस्यावश्यकत्वात् सति च नाशकेऽन- भ्युपगममात्रेण नाशस्य अपवदितुमशक्यत्वात् शरीरादाववयवोपचये असमवायिकारण- नाशस्यावश्यकत्वादवयवविनाशः आवश्यकः न च पटविनाशेऽपि तन्त्वन्तरसंयोगात् परिमाणा- धिक्यं स्यादिति वाच्यं तत्रापि वेमाद्यभिघातेन समवायिकारणतन्तुसंयोगनाशात् पटनाशस्या- वश्यकत्वात् किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे पूर्ब्बं तत्पट एव न स्यात् तत्तन्तुरूपकारणा- भावात् तत्तन्तोरवयवत्वाभावे च न तेन परि- माणाधिक्यं संयुक्तद्रव्यान्तरवत् तस्मात्तत्र तन्त्वन्तरसंयोगे सति पूर्ब्बपटनाशस्ततः पटा- न्तरोत्पत्तिरित्यवश्यं स्वीकार्य्यम् । अवयविनः प्रत्यभिज्ञानन्तु साजात्येन दीपकलिकादिवत् न च पूर्ब्बतन्तव एव तन्त्वन्तरसहकारात् पूर्ब्ब- पटे सत्येव पटान्तरमारभ्यमिति वाच्यम् मूर्त्तयोः समानदेशताविरोधात् एकदा नाना- द्रव्यस्य तत्रानुपलभ्य बाधितत्वाच्च पूर्ब्बद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यवश्य- मभ्युपेयत्वात् ॥” इति सिद्धान्तमुक्तावली ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमाण¦ न॰ परिमीयतेऽनेन परि + मा--ल्युट्। यवाङ्ग-लप्रस्थादिभिर्गुञ्जादिभिश्च द्रव्यव्यस्य परिच्छेदे (माप)गुञ्जादिपरिमाणभेदविशेषाश्च कर्षशब्दे

१७

७५ पृ॰ उक्तादृश्याः। अङ्गुलादिपरिमाणञ्च वैशेषिकमते द्रव्यगुणभेद-स्तच्चातुर्विध्यं चोक्तं यथा
“अणोर्महतश्चोपलब्ध्यनुप-लब्धी नित्ये व्याख्याते। ” कणा॰ सू॰
“तदेवं स्थूलो नीलःकलस इति प्रात्यक्षिकप्रत्यये यथा नीलं रूपं विषय-स्तथा परिमाणमपि तेन च परिमाणेन परमाणुप-र्य्यन्तं परिमाणमुन्नीयते प्रत्यक्षत्वात् द्रव्यप्रत्यक्षहेतु-त्वाच्च। द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणंनहि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं मवति तथा चद्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं[Page4250-b+ 38] गुणोऽस्तीति{??}। यदि हि चटादिस्वरूषं परि-{??} स्यात् तदा महदानयेत्युक्ते{??}मानयेत्त{??}च प्रैषसंप्रतिपक्षी विरुध्येयाताम्, एवं वटपदात्परिमाणं प्रतीवेत परि{??}णपदाद्वा षट इति। आबधव-हारासाबारणकारणत्वं द्रव्यसाणात्कारकारचगिष्ठ-सामान्यगुणत्पं वा{??}हत्त्वम्। मानव्यवहारोहस्तवित-{??}दिव्यवहारो नतु पण{??}सङ्ख्यादिव्यवहारः। तश्च परि-माण{??}तुर्विधं भहत्वक{??}त्वं दीर्षत्वं ह्रस्तत्व{??}, तत्रपरममहत्त्वपरमदीर्त्तत्वे विभुचतुष्टयवर्त्तिनी परमाणु-त्वपरमह्रस्वत्वे परमा{??}णुपर्त्तिनी अवान्तराणुत्वावान्तर-ह्रस्वत्वे द्व्यणुकवर्त्तिनी त्रसरेणुमारभ्य महावयवि-पर्य्यन्तं महत्त्वदीर्घत्वे। एवञ्च सर्वाण्यपि द्रव्याणिपरिमाणद्वयबन्ति। विल्वामलकादावणुत्वव्यवहारः समि-दिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः, भक्तिश्चात्रप्रकर्षभावाभावः, आमसके यः प्रकर्षभावस्तस्याभावःकुवले। विण्वे यः प्रकर्षभावस्तस्याभाव आमलके, स चगौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः। दीर्धह्रस्वत्वेनित्ये न वर्त्तेते इत्येके, परिमाण एव ते न भवतइत्यपरे, महत्सु दीर्घमानीयतामितिवत् महत्सु वर्त्तुलंत्रिकोणञ्चानीयतामिति निर्धारणबलाद्वर्त्तुलत्वादीना-मप्यापत्तेरिति तेषामाशयात्। इदानीं परिमाणकार-णानि परिसञ्च{??}। उप॰ वृ॰
“कारणबहुत्वाच्च” कणा॰ सू॰
“चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यतेइति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुकेमहत्त्रदीर्थत्वे जनयति महत्त्वप्रचचयोस्तत्कारणेऽभावात्तच्च बहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽ-प्यदृष्टविशेषोपग्रहो नियामकः, एवं परमाणुद्वयगतंद्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तु-भ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायि-कारणं बहुत्वप्रचययोस्तत्राभावात्। यत्र च द्वाभ्यांतूलकपिञ्जाभ्यां तूलकपिञ्जारभस्तत्र परिभाणोत्कर्ष-दर्शनात् प्रचयः कारणं बहुत्वस्याभावात् महत्त्वस्यसत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात्। एवञ्च सति-यदि महत्त्वं तत्र कारणं तदा न दोषः तदुक्तं
“द्वाभ्या-मेकेन सर्वैर्वा” इति। प्रचयश्च आरम्भकसंयोगः,स च स्वामिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिसुख-किञ्चिदवयवसंयोगलक्षणः, सचावयवसंयोगः स्वावयव-प्रशिथिलसयोगापेक्षः परिमाणजनकः
“गुणकर्म्मारम्भे[Page4251-a+ 38] सा{??}पे” इति वचनात्{??} वृ॰।
“अतो विषरीतच{??}” क॰ सू॰
“स{??}। अतः{??} परिमाणाद्{??}वद्विषरीतं तद{??} परिमा{??}। वैषरी{??}त्यञ्चाप्रत्यक्षत्वात् कारणवैपरीत्याच्च,मह{??} हि महत्त्ववहुत्वप्रचयानां कारणत्वम्, एतेदीर्घत्वबियरीतं ह्रस्वत्वमित्यपि द्रष्टन्यम्, वैपरीत्यञ्चात्रापिपूर्वयत्” उ॰ वृ॰
“इदानीं कुवलासकादावणुत्वव्यवहारो-भाक्त इति दर्शयति।
“अणु महदिति तस्मिन् विशेष-भावात् विशेषाभाबाच्च” क॰ सू॰
“इतिशब्दो व्यवहारपरतांदर्शयति, तेन विल्वापेक्षया कुवलमणु, कुबलाग्रेक्षयामलकंमहत्, आमलकापेक्षया विल्वं महदिति तावद्व्यावहारी-ऽस्ति, तत्र महदिति तेषु व्यवहारो मुख्यः, कुत एवमतआह विशेषभावात् महत्त्वविशेषस्यैव तरतमादिभावेनभावात्। अणुव्यवहारस्तु तेषु भाक्तः, कुत एवमत आहविशेषाभावात् अणुत्वविशेषस्य तत्राभावात्, अणुत्यं हिकार्य्यं द्व्यणुकमात्रवृत्ति, नित्यं परमाणुवृत्ति, कुवलादौतदभावात्। यद्वा विशेषस्य महत्वकारणस्यैवावयवबहु-त्वमहत्त्वप्रचयानां कुवलाद्यवयवेषु भावात् सद्भावात्। विशेषाभावात् विशेषस्य अणुत्वकारणस्य महत्त्वासमाना-धिकरणद्वित्वस्य कुवलाद्यवयवेष्वभावादसद्भावादित्यर्थः” उप॰ वृ॰।
“अणुत्वव्यवहारो भाक्त इत्यत्र हेतुमाह।
“एककालत्वात्” कणा॰ सू॰
“महत्त्वमणुत्वञ्च द्वयमप्येक-णिन् कालेऽनुभूयते, ते च महत्त्वाणुत्वे परस्परविरो-धिनी नैकत्राश्रये सह सम्भवतः, अतो महत्त्वकार-णसद्भावान्महत्त्वप्रत्ययस्तत्र मुख्यीऽणुत्वप्रत्ययप्रयोगौ चभाक्तावित्यर्थः” उप॰ वृ॰
“महत्त्वप्रत्ययस्य मुख्यत्वेहेतुमाह
“दृष्टान्ताच्च” कणा॰ सू॰
“दृश्यते था वस्तु-गत्या महत्स्वेव कुवलामलकविल्वेषु स्थूलस्थूलतर-स्थूलतमव्यवहारेण भवितव्यमित्यर्थः यथा वस्तुगत्याशुक्लेष्वेव पटशङ्खस्फटिकादिषु शुक्लशुक्लतरशुक्लतमव्यव-हारः” उप॰ वृ॰। नन्वणु महत्परिमाणमितिव्यवहार-बलान्महत्त्वेऽपि परिमाणे महत्त्वमणुत्वेऽप्यणुत्वम-स्तीति ज्ञायते तत् कथं द्रव्यमात्रवृत्तित्वमनयोः कथंवा गुणे गुणवृत्तित्वविरोधा नापद्यत इत्यत आह।
“अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः” कणा॰ सू॰।
“यथा गुणकर्मणी नाणुत्वमहत्त्ववतीतथाऽणुत्वमहत्त्वे अपि नाणुत्वमहत्त्ववती इत्यर्थःप्रयोगश्च भाक्तो द्रष्टव्यः” उप॰ वृ॰।
“ननु यथा गुणा[Page4251-b+ 38]{??} शब्दः द्वौ शब्दौ एच्चः{??}ब्दः चतुर्सिंशतिर्गुणा इत्यादिव्यवहारः, कर्माण्यपिच कर्मवन्ति प्रतीयन्ते कथमन्यथा शीघ्रं गच्छति द्रुतंगच्छतीति व्यवहारः तथाचाणुत्वमहत्त्वे अपि तद्वनीस्यातामित्यत आह।
“कर्मभिः कर्माणि गुणैश्च गुणाव्याख्याताः” कणा॰ सू॰।
“कर्मभिः कर्माणि न तद्बन्तिगुणैश्च गुणा न तद्वन्तस्तश्राऽणुत्वमहत्त्वे अपि न तद्वतीव्यवहारस्तु सर्वत्र भाक्त इत्यर्थः” उप॰ वृ॰। ननु म-हान्ति कर्माणि अणूनि कर्माणि महान्तो गुणाःअणवो गुणा इत्यादिव्यवहारादणुत्वमहत्त्ववन्ति क-र्माणि तदुमयवन्तश्च गुणाः प्रसक्ता इत्यत आह।
“अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः” कणा॰सू॰।
“यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा नकर्माणि तदुभयवन्ति न वा गुणास्तदुभयवन्त इत्यर्थः,प्रयोगस्तु पूर्ववद्भाक्त इति भावः” उप॰ वृ॰।
“अणु-त्वमहत्त्वप्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति।
“एतेनदोर्घत्वह्रस्वत्वे व्याख्याते” क॰ सू॰।
“ह्रस्वत्वदीर्थत्वेअपि न ह्रस्वत्वदीर्घत्ववती महोत्त्वोत्पादकमेव ह्रस्वत्वी-त्पादकम्, कारणैक्यात् कथं कायेभेद इति चेन्न प्राग-भावभेदेन पाकजवदुपपत्तेः यत्रैव महत्त्वं तत्र दीर्घत्वंयत्राणुत्वं तत्र ह्रस्वत्वं यत्र नित्यमणुत्वं तत्र नित्यंह्रस्वत्वमित्याद्यतिदेशार्थः” उप॰ वृ॰।
“इदानीं विना-शकमाह
“अनित्येऽनित्यम्” क॰ सू॰
“एतच्चतुर्विधमपिपरिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेवनश्यति न तु विरोधिगुणान्तरात्। घटे सत्यपि तत्परि-माणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घटइति प्रत्यभिज्ञेति चेन्न आश्रयनाशेन तत्र धटनाशा-वश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुकेनष्टे तदाश्रितस्य त्रसरेणीस्तदाश्रितस्य चूर्णशर्करादेरवि-नाश इति युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेतिसैवेयं दीपकलिकेति प्रत्यभिज्ञामवद्भ्रान्तित्वात्। प्रदी-पप्रत्यभिज्ञाऽपि प्रमैव ह्रस्वत्वदीर्थत्वे परमुत्पादविनाश-शालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुग्रप-त्तेरुक्तत्वात्” उप॰ वृ॰।
“नित्ये नित्यम्” कणा॰ सू॰।
“तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतम-णुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्वमपि नश्य-तीत्यत आह। नित्येष्वाकाशादिषु परमाणुषु चयत् परिमाणं तन्नित्यं विनाशकाभावात्” उप॰ वृ॰। [Page4252-a+ 38] परमाणुपरिमाणस्य वैशेषिकसिद्धां संज्ञामाह
“नित्यंपरिमण्डलम्” कणा॰ सू॰ परिमण्डलमेव परिमाण्डल्यम्(स्वार्थे ष्यज्) उप॰ वृ॰।
“परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः” सि॰ मुक्ता॰
“अणु दीर्थं महद्ध्रस्वमिति तद्भेद ईरितः। अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्। संख्यातःपरिमाणाच्च प्रचयादपि जायते। अनित्यं द्व्यणुकादौतु संख्याजन्यमुदाहृतम्। परिमाणं घटादौ तु परि-माणजमुच्यते। प्रचयः शिथिलाख्यो यः संयोगस्तेनजन्यते” भाषा॰
“तच्चतुर्विधम् अणु महद् दीर्घं ह्रस्वञ्च। तत्परिमाणम्। नित्यमित्यत्र परिमाणमित्यनुषज्यते। जायत इत्यत्रापि परिमाणमित्यनुवर्त्तते। अनित्यमितिपूर्वेणान्वितम्। तथा चानित्यं परिमाणं सङ्ख्याजन्यंपरिमाणजन्यं प्रचयजन्यं चेत्यर्थः। तत्र सङ्ख्याजन्य-मुदाहरति। द्व्यणुकादाविति। द्व्यणुकस्य त्रसरेणोश्चपरिमाणं प्रति परमाणुपरिमाणं द्व्यणुकादिपरिमाणंवा न कारणम् परिमाणस्य स्वसमानजातीयोत्कृष्ट-परिमाणजनकत्वात्। द्व्यणुकादिपरिमाणन्तु परमा-णुत्वापेक्षया नोत्कृष्टम्। त्रसरेणुपरिमाणन्तु न स-जातीयम्। अतः परमाणौ द्वित्वसङ्ख्या द्व्यणुक-परिमाणस्य द्व्यणुके, त्रित्वस{??} च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः। परिमाणजन्यमुदाहरति। परिमाणं घटादाविति। परिमाणजं कपालादिपरि-माणजन्यम्। प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्तिप्रचय इति” सि॰ मुक्ता॰
“परिमाणं तूलकादौ नाशस्त्वा-श्रवनाशतः” भाषा॰
“नाश इति अर्थात् परिमाणस्य। न चावयवनाशः कथं परिमाणनाशकः सत्यप्यवयविनित्रिचतुरपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभि-ज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम्परमाणुविश्लेषे द्व्यणुकस्य नाशोऽवश्यमम्युपेयस्तन्नाशेच त्रसरेणुनाशः एवं क्रमेण महावयविनो नाश-स्यावकाशत्वात् सति च नाशकेऽनभ्युपगममात्रेण ना-शस्यापवदितुमशक्यत्वात्। शरीरादाववयवापचयेऽसम-वायिकारणनाशस्यावस्यकत्वादवयविनाश आवश्यकः। न च पदाविनाशेऽपि तत्त्वन्तरसंयोगात् परिमाणाधिक्यंस्यादिति वाच्यम् तत्रापि वेमाद्यमिघातेन समवायि-कारणतन्तुसंयोगनाशात् पटनाशस्यावश्यकत्वात्। किञ्चतस्त्वन्तरस्य तत्पटावयवत्वे पूर्वं तत्पद एव न स्यात् तत्त-[Page4252-b+ 38] न्तुरूपकारणाभावात् तत्तन्तोरवयवत्वाभाबे च न तेनपरिमाणाधिक्यं संयुक्तद्रव्यान्तरवत्। तणात् तत्र तन्त्व-न्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यंस्वीकार्य्यम्। अबयविनः प्रत्यभिज्ञानन्तु साजात्येनदीपकलिकादिवत्। न च पूर्वतन्तव एव तन्त्वन्तरसह-कारात् पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम्मूर्त्तयोः समानदेशताविरोधात्। एकदा नानाद्रव्यस्यतवानुपलम्भवाधितत्वाच्च पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशेद्रव्यन्तारोत्पत्तिरित्यवश्यमभ्युपेयत्वात्” सि॰ मुक्ता॰। ( वेदान्तिमते अणुमहदित्येव परिमाणद्वैबिध्यम्। तच्च आरम्भवादशब्दे दर्शितम्। एवं सांख्यमतेऽपि परि-माणद्वैविध्यम्।
“न परिमाणचातुर्विध्यं द्वाभ्यां तद्-योगात्” सा॰ सू॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमाण/ परि-माण n. measuring , meting out Ka1tyS3r. Var.

परिमाण/ परि-माण n. (also 618246 -कn. Bha1sha1p. )measure of any kind e.g. circumference , length , size , weight , number , value , duration( ifc. " amounting to " RV. etc. See. परीम्)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमाण न.
(परि + मा + ल्युट्) माप, बौ.शु.सू. 1.2। परिमाद् (द) स्त्री. महाव्रत में पृष्ठस्तोत्र के लिए ‘स्तोम-याग के पश्चात् गाये जाने वाले 13 (मो.वि. 16) गानों का नाम, काशिकर 126; द्रा.श्रौ.सू. 1०.1.1; 17.12.4; पञ्च.ब्रा. 5.4.1। परिमार्ष्टि (परि + मृज् + लट् प्र.पु.ए.व.) (अगिन् का) सब तरफ परिमार्जन करता है, मा.श्रौ.सू. 1.6.1.9।

"https://sa.wiktionary.org/w/index.php?title=परिमाण&oldid=500820" इत्यस्माद् प्रतिप्राप्तम्