परिमार्गितव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्गितव्य¦ mfn. (-व्यः-व्या-व्यं) To be sought after. E. परि before, मार्ग् to search, तव्य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्गितव्य/ परि-मार्गितव्य mfn. to be sought after Bhag.

"https://sa.wiktionary.org/w/index.php?title=परिमार्गितव्य&oldid=278024" इत्यस्माद् प्रतिप्राप्तम्