सामग्री पर जाएँ

परिमार्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्जनम्, क्ली, (परि + मृज् + ल्युट् ततो वृद्धिः ।) खाद्यभेदः । मधुमस्तकम् । यथा, शब्दचन्द्रिका । “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च ये । मधुमस्तकमुद्दिष्टं तस्याख्या परिमार्ज्जनम् ॥” परिशोधनञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्जन¦ न॰ परि + मृज--भावे ल्युट् वृद्धिः।

१ जलगोम-यादिना भूम्यादेः शोधने मधुमस्तकरूपे

२ भक्ष्यद्रव्यभेदे च
“मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्चये। मधुमस्तकमुदिष्टंतस्याख्या परिमाजंनम्” शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्जनम् [parimārjanam], 1 Cleaning, wiping off.

A dish of honey and oil; मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च ये । मधुमस्तक- मुद्दिष्टं तस्याख्या परिमार्जनम् ॥ Śabdachandrikā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमार्जन/ परि-मार्जन n. wiping off , cleaning , washing Ka1tyS3r. Gaut.

परिमार्जन/ परि-मार्जन n. wiping away , removing Hcat.

परिमार्जन/ परि-मार्जन n. a dish of honey and oil L.

"https://sa.wiktionary.org/w/index.php?title=परिमार्जन&oldid=278045" इत्यस्माद् प्रतिप्राप्तम्