परिमित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमितम्, त्रि, (परि + मा + क्तः । परितो मितं वा ।) युक्तम् । इति त्रिकाण्डशेवः ॥ परिमाण- विशिष्टम् । यथा, उद्भटः । “द्रविणं परिमितमधिक- व्ययिनं जनमाकुली कुरुते । क्षीणाञ्चलमिव पीन- स्तनजघनायाः कुलीनायाः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमित¦ त्रि॰ परि + मा--क्त।

१ कृतपरिमाणे

२ यधार्ह-परिमाणे च त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमित¦ mfn. (-तः-ता-तं)
1. Joined.
2. Meted, measured.
3. Regulated. E. परि, मा to measure, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमित [parimita], p. p.

Moderate, sparing.

Limited.

Measured, meted out.

Regulated, adjusted.-Comp. -आभरण a. wearing a few ornaments, moderately adorned. -आयुस् short-lived. -आहार, भोजन a. abstemious, eating little food. -कथ a. saying or speaking little, using measured words; तां जानीयाः परिमितकथां जीवितं मे द्वितीयम् Me.85.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमित/ परि-मित mfn. ( परि-)measured , meted , limited , regulated RV. etc.

परिमित/ परि-मित mfn. moderate , sparing MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिमित&oldid=278060" इत्यस्माद् प्रतिप्राप्तम्