परिमुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमुच् [parimuc], 6 U.

To free, release, liberate; मेघोपरोध- परिमुक्तशशाङ्कवक्त्रा Ṛs.3.7; Ch .P.9.

To leave, quit, abandon.

To discharge, emit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमुच्/ परि- P. -मुञ्चति( ind.p. -मुच्य; inf. -मोक्तुम्) , to unloose , set free , liberate , deliver from( abl. ) AV. MBh. etc. ; to let go , give up , part with( acc. ) Ka1v. ; to discharge , emit Katha1s. : Pass. -मुच्यते( तिMun2d2Up. ) , to loosen or free one's self , get rid of( abl. gen. or instr. ) RV. etc. ; to be liberated or emancipated (from the ties of the world) Kaus3. Up.

"https://sa.wiktionary.org/w/index.php?title=परिमुच्&oldid=278135" इत्यस्माद् प्रतिप्राप्तम्