परिमेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमेयम्, त्रि, (परिमीयते इति । परि + मा + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति ईत् ततो गुणः ।) परि- माणविशिष्टम् । परिमातव्यम् । परिमाणीयम् । (यथा, रघुः । १ । ३७ । “माभूदाश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात्तु सेनापरिगताविव ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमेय¦ mfn. (-यः-या-यं)
1. Measurable, to be measured.
2. Few, select. E. परि before, मा to measure, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमेय [parimēya], a.

Few, limited; परिमेयपुरःसरौ R.1.37.

Measurable, calculable.

Finite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमेय/ परि-मेय mfn. measurable , limited , few MBh. ( अ-परिम्) Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिमेय&oldid=278194" इत्यस्माद् प्रतिप्राप्तम्