परियज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परियज्/ परि- P. -यजति( aor. 2. sg. पर्य्-अयास्) , to obtain or procure by sacrificing RV. ix , 82 , 5 ; to sacrifice or worship before or after another , to perform a secondary or accompanying rite Br. S3rS.

"https://sa.wiktionary.org/w/index.php?title=परियज्&oldid=278272" इत्यस्माद् प्रतिप्राप्तम्