परिरक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिरक्ष् [parirakṣ], 1 P.

To protect, save.

To govern, restrain.

To conceal, hide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिरक्ष्/ परि- P. -रक्षति( ep. also ते; inf. -रक्षितुम्) , to guard well or completely , rescue , save , defend from( abl. ) RV. etc. ; to keep , conceal , keep secret Mn. MBh. etc. ; to protect , rule , govern( acc. ) R. ; to avoid , shun Sus3r. ; ( A1. )to get out of a person's( gen. )way R.

"https://sa.wiktionary.org/w/index.php?title=परिरक्ष्&oldid=278367" इत्यस्माद् प्रतिप्राप्तम्