सामग्री पर जाएँ

परिलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिलिप्/ परि- P. -लिम्पति, to smear or anoint all round S3Br. Kaus3. MBh. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=परिलिप्&oldid=278529" इत्यस्माद् प्रतिप्राप्तम्