परिवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवह् [parivah], 1 U.

To overflow.

To carry about or round.

To marry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवह्/ परि- P. -वहति( Pa1n2. 1-3 , 82 Sch. ) , to carry about or round RV. etc. ; to drag about MBh. ; to flow around TS. A1past. ; to lead home the nuptial train or the bride , take to wife , marry( Pass. -उह्यते, p. -उह्यमान) RV. BhP.

"https://sa.wiktionary.org/w/index.php?title=परिवह्&oldid=278781" इत्यस्माद् प्रतिप्राप्तम्