परिवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवादः, पुं, (परिसर्व्वतो दोषोल्लेखेन वादः कथनम् । परि + वद् + भावे घञ् ।) अपवादः । (यथा, महानिर्व्वाणतन्त्रे । १ । ४२ । “नीचसंसर्गनिरताः परवित्तापहारकाः । परनिन्दापरद्रोह-परिवादपराः खलाः ॥” * ॥ परि + वद् + णिच् + करणे घञ् ।) वीणा- वादनवस्तु । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(री)वाद¦ पु॰ परि + वद--घञ् वा दीर्घः।

१ अपवादे
“गुरोर्यत्र परीवादः” इति मनुः। करणे घञ्।

२ वीणा-वादनसाधने च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवाद¦ m. (-दः)
1. Abuse reproach, reproof.
2. Charge, accusation.
3. The bow or quill of the lute or fiddle. E. परि censure, &c. and वाद speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवाद/ परि-वाद m. blame , censure , reproach , charge , accusation AV. etc. (See. परी-व्)

परिवाद/ परि-वाद m. an instrument with which the Indian lute is played L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवाद पु.
(परि + वद् + घञ्) द्वादशाह में प्रजापति के लिए एक (निन्दात्मक) मन्त्र, आप.श्रौ.सू. 21.12.1। परिप्लुपात्र परिवाद 284

"https://sa.wiktionary.org/w/index.php?title=परिवाद&oldid=479104" इत्यस्माद् प्रतिप्राप्तम्