सामग्री पर जाएँ

परिवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवास¦ m. (-सः) Abiding, abode. E. परि, and वस् to dwell, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवासः [parivāsḥ], 1 Residence, stay, sojourn; गवां च परिवासेन भूमिः शुध्यति Ms.5.124.

Fragrant odour; अथवा तदङ्ग- परिवासशीतलं मयि किंचिदर्पय Māl.9.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवास/ परि-वास m. (2. See. s.v. )abode , stay , sojourn Ka1tyS3r. Mn. MBh.

परिवास/ परि-वास m. the expulsion of a guilty member Buddh.

परिवास/ परि-वास m. ( वास्)fragrance , odour Ma1lati1m. (for 1. See. परि-5. वस्).

"https://sa.wiktionary.org/w/index.php?title=परिवास&oldid=278872" इत्यस्माद् प्रतिप्राप्तम्