परिवित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवित्त¦ पु॰ परि + विद--क्त न दस्य नः। अकृतदारा-ग्न्याधाने पूर्वं कृतविवाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठेभ्रातरि बजु॰

३० ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवित्त/ परि-वित्त mfn. ( परि-)twined or twisted round AV.

परिवित्त/ परि-वित्त m. = -वित्तिVS. TS. etc. ( परि-वित्तTBr. )

परिवित्त/ परि-वित्त m. = विन्नA1pS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवित्त वि.
(परि + विद् + क्त) जिसके अनुज (छोटे भाई) ने (पैतृक सम्पत्ति में) अपना हिस्सा उसके पहले ही प्राप्त कर लिया है, आप.श्रौ.सू. 9.12.11 (द्रष्टव्य-परिविन्न)।

"https://sa.wiktionary.org/w/index.php?title=परिवित्त&oldid=479112" इत्यस्माद् प्रतिप्राप्तम्