सामग्री पर जाएँ

परिविष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Surrounded, enclosed
2. Offered, pre- sented. E. परि, and विष् to enter, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्ट [pariviṣṭa], p. p.

Surrounded, besieged; परिविष्टं जाहुषं विश्वतः सीम् Rv.1.116.2.

Surrounded by a halo (sun or moon).

Dressed, offered, presented as (food).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्ट/ परि-विष्ट mfn. ( परि-)surrounded , beset , besieged RV. i , 116 , 20 (fr. परि-विश्?)

परिविष्ट/ परि-विष्ट mfn. surrounded by a halo (sun or moon) MBh. Var.

परिविष्ट/ परि-विष्ट mfn. dressed , offered , presented (as food) Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=परिविष्ट&oldid=278992" इत्यस्माद् प्रतिप्राप्तम्