परिविष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्टि¦ स्त्री परि + विश॰ विष--वा क्तिच्।

१ परिचर्य्यायां

२ व्याप्त्वौ च ऋ॰

४ ।

३३ ।

३ भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्टि [pariviṣṭi], f. Ved. Service, attendance.

परि(री)वेशः(षः) Waiting at meals, distributing food, serving up meals.

A circle, circlet, halo (of lustre &c.); स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः R.5.74;6.13; Śi.5.52;17.9.

Especially, the halo round the sun or moon लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः R.11.59; अद्यापि तत् सपरिवेषशशिप्रकाशमास्यं स्मरामि Bil. Ch.; U.46.

The circumference of a circle.

The disc of the sun or moon.

Anything which surrounds or protects. उज्जासानाय परितः परिवेषकृतां द्विषाम् Śiva B.26.64;28.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिविष्टि/ परि-विष्टि ( परि-) f. service , attendance RV.

"https://sa.wiktionary.org/w/index.php?title=परिविष्टि&oldid=278995" इत्यस्माद् प्रतिप्राप्तम्