परिवृक्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृक्ता/ परि-वृक्ता f. ( esp. )" the disliked or despised one " , N. of a wife lightly esteemed in comparison with the favourite wife( महिषी, वावाता) TS. AV. Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=परिवृक्ता&oldid=279045" इत्यस्माद् प्रतिप्राप्तम्