परिवृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृतः, त्रि, (परिसर्व्वतोभावेन वृतः ।) आवृतः । वेष्टितः । यथा, -- “व्यवहारान् नृपः पश्येत् सभ्यैः परिवृतोऽन्वहम् ।” इति मिताक्षरा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत¦ त्रि॰ परितो वृतः। परितो वेष्टिते
“सभ्यैः परिवृ-तोऽन्वहम्” कात्या॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत¦ mfn. (-तः-ता-तं)
1. Encompassed, surrounded.
2. Gained or received entirely.
3. Known.
4. Concealed.
5. Overspread. E. परि before, वृ to be, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत [parivṛta], p. p.

Surrounded, encompassed, encircled, attended.

Hidden, concealed.

Pervaded, overspread

Known.

Completely gained. -तम् Ved. An enclosed space for a sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत/ परि-वृत mfn. ( परि-) id. Br. etc.

परिवृत/ परि-वृत n. a covered place or shed enclosed with walls used as a place of sacrifice S3Br. Ka1tyS3r. Gobh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवृत न.
(परि + वृ + क्त) ‘घेरा’, का.श्रौ.सू. 7.1.2० (परिवृते चोत्तरपरे); ढका हुआ घेरा (दो), एक का प्रयोग यजमान एवं एक का उपयोग यजमान पत्नी अपने-अपने आधिकारिक शौचालय के रूप में करते हैं; ‘शाला’ के उत्तर की ओर स्थित (औपदीक्षा के लिए), का.श्रौ.सू. 7.2.7। इसी प्रकार की एक झोपड़ी मार्जालीय के दक्षिण होती है, जहाँ रति-क्रिया सम्पन्न की जाती है, 13.3.9 (मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति); (महाव्रत; द्रष्टव्य - कटपरिवार)। परिवेविषन्ति (परि + विष् + सन् + लट् प्र.पु.ब.व.) (सोम को जल एवं दुग्ध का) उपभोग करवाते हैं (सन् निरर्थक), आप.श्रौ.सू. 1०.3.7।

"https://sa.wiktionary.org/w/index.php?title=परिवृत&oldid=479115" इत्यस्माद् प्रतिप्राप्तम्