परिवेषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेषकः, पुं, (परिवेषतीति । परि + विष् + ण्वुल् ।) परिवेष्टा । परिवेषणकर्त्ता । तस्य लक्षणं यथा, -- “स्नातश्चन्दनचर्च्चितः सुवसनः स्रग्वी प्रसन्नाननः स्पष्टात्मा सुभगः प्रसन्नहृदयः श्रीकान्तपूजारतः । स्वामिस्नेहपरःस्वकार्य्यनिपुणः प्रौढो वदान्यःशुचि- र्विप्रो वा परिवेषकस्तु कुलजश्चान्योऽपि वा भूपतेः ॥” इति पाकराजेश्वरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेषकः [parivēṣakḥ], 1 A waiter at meals.

A servant; अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान् Mb.3.51.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेषक/ परि-वेषक mf( इका)n. (also वेशक)one who serves up meals , a waiter , servant MBh.

"https://sa.wiktionary.org/w/index.php?title=परिवेषक&oldid=279195" इत्यस्माद् प्रतिप्राप्तम्