परिवेष्टित

विकिशब्दकोशः तः

संस्कृतभाषा[सम्पाद्यताम्]

विशेषणम्[सम्पाद्यताम्]

परिवेष्टितः -'अ'कारान्त पुल्लिङ्गशब्दः । परि- उपसर्गः + वेष्ट धातुः
परिवेष्टिता - 'आ' कारान्त स्त्रीलिङ्गशब्दः ।
परिवेष्टितम् - 'अ' कारान्त नपुंसकलिङ्गशब्दः ।

अर्थः[सम्पाद्यताम्]

  • परिवेष्टितः नाम उपरुद्धः, बाधितः।

आङ्ग्लभाषा[सम्पाद्यताम्]

Beleaguered

अनुवादाः[सम्पाद्यताम्]

  • कन्नडभाषा - ಸುತ್ತುವರೆಯಲ್ಪಟ್ಟವನು,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टितम्, त्रि, सर्व्वतोभावेन वेष्टितम् । तत्- पर्य्यायः । परिक्षिप्तम् २ वलयितम् ३ निवृतम् ४ परिष्कृतम् ५ परीतम् ६ । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टित¦ mfn. (-तः-ता-तं)
1. Enclosed, surrounded, encompassed.
2. Covered, veiled. E. परि around, and वेष्टित surrounded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टित/ परि-वेष्टित mfn. surrounded , beset , covered , veiled , swathed Hariv. R. etc. (618722 -वत्mfn. as pf. Katha1s. )

"https://sa.wiktionary.org/w/index.php?title=परिवेष्टित&oldid=506795" इत्यस्माद् प्रतिप्राप्तम्