सामग्री पर जाएँ

परिवेष्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्ट् [parivēṣṭ], 1 Ā. or -Caus.

To surround, encircle.

To embrace, clasp round; प्रायेण भूमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत् परिवेष्टयन्ति Pt.1.35.

To wrap up, cover;

To cause to shrink up, contract.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्ट्/ परि- Caus. -वेष्टयति, to wrap up , cover , clothe , surround , embrace S3Br. etc. Page602,1; to cause to shrink up , contract MBh. ( B. सं-व्).

"https://sa.wiktionary.org/w/index.php?title=परिवेष्ट्&oldid=279239" इत्यस्माद् प्रतिप्राप्तम्