परिव्रज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्रज् [parivraj], 1 P.

To wander about as a religious mendicant.

Turn out a recluse; त्यक्त्वा संगान् परिव्रजेत् Ms.6.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्रज्/ परि- P. -व्रजति( ind.p. -व्रज्य) , to go or wander about , walk round , circumambulate( acc. ) S3Br. Gr2S3rS. etc. ; to wander about as a religious mendicant Up. Mn. MBh. etc. ; (with जैनs) to become a recluse HParis3. : Caus. -व्राजयति, to cause a person to become a recluse ib.

"https://sa.wiktionary.org/w/index.php?title=परिव्रज्&oldid=279293" इत्यस्माद् प्रतिप्राप्तम्