परिव्राजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राजकः, पुं, (परिव्राज + स्वार्थे कन् । परिव्रज- तीति । परि + व्रज् + ण्वुल् वा ।) परिव्राट् ॥ (यथा, गोः रामायणे । ३ । ५५ । २ । “स परिव्राजकश्छद्मा महाकायशिरोधरः । प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राजक¦ पु॰ परित्यव्य पुत्रादीन् सर्वकमांणि च व्रजतिवज--घञ् स्वार्थे क ण्वुल वा।{??}तुर्याश्रमिणि यतौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राजक¦ m. (-कः) A religious mendicant. E. परि about, व्रज् to wander, ण्वुल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राजक/ परि-व्राजक m. ( f( इका). ; ifc. f( अका). )a wandering religious mendicant Ma1lav. Pan5c. Hit.

"https://sa.wiktionary.org/w/index.php?title=परिव्राजक&oldid=279319" इत्यस्माद् प्रतिप्राप्तम्