परिव्राज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राट्, [ज्] पुं, (परित्यज्य सर्व्वं विषय- भोगं गृहस्थाश्रमाद् व्रजति गच्छतीति । परि + व्रज् + क्विप् दीर्घश्च ।) चतुर्थाश्रमी । तत्पर्य्यायः । भिक्षुः २ कर्म्मन्दी ३ पाराशरी ४ मस्करी ५ । इत्यमरः । २ । ७ । ४२ ॥ सन्न्यासी ६ श्रमणः ७ । इति जटाधरः ॥ परि- व्राजकः ८ पराशरी ९ व्रजकः १० । इति शब्द- रत्नावली ॥ तस्य लक्षणं यथा, गरुडपुराणे । “सर्व्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता । निष्परिग्रहताद्रोहसमताः सर्व्वजन्तुषु ॥ प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता । संवाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता ॥ सर्व्वेन्द्रियसमाहारो धारणा ध्याननित्यता । भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राज् पुं।

संन्यासी

समानार्थक:भिक्षु,परिव्राज्,कर्मन्दिन्,पाराशरिन्,मस्करिन्

2।7।41।2।2

समे तु पादग्रहणमभिवादनमित्युभे। भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी॥

सम्बन्धि2 : पलाशदण्डः,वैष्णवदण्डः,कमण्डलुः,मृगचर्मः,भिक्षाद्रव्यम्

 : वाल्मीकिः, विश्वामित्रः, व्यासः, तपस्वी, निर्जितेन्द्रिययतिः, भूमिशायीव्रतिः, निवृत्तरजस्तमोगुणाः, पवित्रः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राज्¦ पु॰ परिवर्ज्य पुत्रादिकं व्रजति परि + व्रज--क्विप्दीर्घः। पुत्रदारादिकं सर्वकर्मा{??} व परित्यज्य आ-अमान्तरगामिणि भि{??}औ यतौ अमरः। तल्लक्षणं यथा-
“सर्वारम्भपरित्यागी भैक्ष्याश्यं ब्रह्ममूलता। निष्परि-ग्रहताऽद्रोहसमता सर्वजन्तुषु। प्रियाप्रियपरिष्वङ्गेसुखदुःखाविकारिता। सबाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता। सर्वेन्द्रिवसमाहारो धारणाध्यानानित्यता। भावसंशु{??}रित्येष परिव्राड्वर्य्य उच्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राज्¦ m. (-ड् or ट्) The man of the last religious order, the mendi- cant devotee. E. परि about, व्रज् to go, aff. क्किप्, and the vowel made long; also with घञ् aff. परिव्राज।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राज् [parivrāj], m., परिव्राजः, -जकः A wandering mendicant, vagrant, recluse, an ascetic (of the fourth religious order) who has renounced the world; सर्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता । निष्परिग्रहता$द्रोहः समता सर्वजन्तुषु ॥ ......... भावसंशुद्धिरित्येषु परिव्राड्वर्य उच्यते ॥ Śabda Ch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिव्राज्/ परि-व्राज् m. ( MBh. R. etc. nom. ट्)a wandering mendicant , ascetic of the fourth and last religious order (who has renounced the world).

"https://sa.wiktionary.org/w/index.php?title=परिव्राज्&oldid=279328" इत्यस्माद् प्रतिप्राप्तम्