परिशीलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशीलन¦ n. (-नं)
1. Intercourse, correspondence.
2. Steady persuit, study.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशीलनम् [pariśīlanam], 1 Touch, contact (lit.); ललितलवङ्गलतापरि- शीलनकोमलमलयसमीरे Gīt.1; so वदनकमलपरिशीलनमिलित &c. 11.

Constant contact, intercourse, or correspondence.

Study, application or attachment (to a thing), steady or fixed pursuit; काव्यार्थ˚ S. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशीलन/ परि-शीलन n. touch , contact( lit. and fig. ) , intercourse with , application or attachment to , pursuit of( comp. ) , constant occupation , study Ka1v. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=परिशीलन&oldid=279426" इत्यस्माद् प्रतिप्राप्तम्