परिशुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Cleaned.
2. Purified.
3. Discharged, paid. E. परि before, शुघ् to be pure, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुद्ध [pariśuddha], p. p.

Cleaned, purified.

Acquitted, discharged.

Cleared off, paid. -Comp. -पार्ष्णि a.

One that has refined heels.

secure or free from attack in the rear; यानेन तन्व्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी N.7.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुद्ध/ परि-शुद्ध mfn. cleaned , purified , pure

परिशुद्ध/ परि-शुद्ध mfn. cleared off , paid

परिशुद्ध/ परि-शुद्ध mfn. acquitted , discharged MBh. Ka1v. Pur.

परिशुद्ध/ परि-शुद्ध mfn. ( ifc. )diminished by , that from which a part has been taken away MBh.

"https://sa.wiktionary.org/w/index.php?title=परिशुद्ध&oldid=279439" इत्यस्माद् प्रतिप्राप्तम्