सामग्री पर जाएँ

परिशुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुद्धिः [pariśuddhiḥ], f.

Complete purification; अग्नि˚ U.4.

Justification; acquittal.

Rightness, correctness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुद्धि/ परि-शुद्धि f. complete purification or justification , acquittal( धिं-कृ, to prove one's innocence) Ragh. Ba1lar. Katha1s.

परिशुद्धि/ परि-शुद्धि f. rightness , correctness Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=परिशुद्धि&oldid=279442" इत्यस्माद् प्रतिप्राप्तम्