परिशुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष् [pariśuṣ], 4 P.

To be dried up, dry up; परिशुष्यन्नभवन् महाह्रदः Bk.1.42; सीदन्ति मम गात्राणि मुखं च परिशुष्यति Bg. 1.29.

To pine, decay, wither अस्मत्कृते च परिशुष्यति काचिदन्या Bh.2.2.

To be afflicted. -Caus. To emaciate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्/ परि- P. A1. -शुष्यति, ते, to be thoroughly dried up , to shrivel , wither( lit. and fig. ) , pine , waste away MBh. Ka1v. etc. : Caus. -शोषयति( Pass. -शोष्यते) , to dry up , emaciate Ka1v. Pan5c. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=परिशुष्&oldid=279455" इत्यस्माद् प्रतिप्राप्तम्