परिशुष्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्कम्, क्ली, (परितः शुष्कम् । शुष् + क्तः ।) मांसव्यञ्जनभेदः । यथा, -- “मांसं बहुघृतैर्भृष्टं सिक्तञ्चेच्चाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥” इति शब्दचन्द्रिका ॥ सर्व्वतोनीरसे त्रि ॥ (यथा, हेः रामायणे । २ । ५९ । ५ । “उपतप्तोदका नद्यः पल्वलानि सरांसि च । परिशुष्कपलाशानि वनान्युपवनानि च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्क¦ त्रि॰ परि + शुष--क्त तस्य कः।

१ षरितः शोषयुते

२ नीरसे
“मांसं बहुघृतैर्भृष्टं सिक्तञ्चेदम्बुना मुहुः। जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते” शब्दच॰ उक्ते

३ प्ररिपक्वमांसभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्क¦ mfn. (-ष्कः-ष्का-ष्कं) Dry, dried. n. (ष्कं) Meat fried, first with ghee, washed well with warm water, and dressed with spice, &c. E. परि much, शुष्क dried.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्क [pariśuṣka], p. p.

Thoroughly dried; completely dried or parched up; तृषा महत्या परिशुष्कतालवः Ṛs.1.11.

Withered, shrivelled, hollow (as cheeks). -ष्कम् A kind of fried meat. मांसं बहुघृतैर्मृष्टं सिक्तं चेदम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशुष्क/ परि-शुष्क mfn. thoroughly dried or parched up , withered , shrivelled , shrunk (as a vein) , hollow (as the cheeks) etc. MBh. Ka1v. Var. Sus3r.

परिशुष्क/ परि-शुष्क n. (with मांस)meat fried in ghee dried and spiced L.

"https://sa.wiktionary.org/w/index.php?title=परिशुष्क&oldid=279458" इत्यस्माद् प्रतिप्राप्तम्