परिशोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशोषः, पुं, (परि + शुष् + भावे घञ् ।) सर्व्वतोभावेन शुष्कता । (यथा, गोः रामा- यणे । ४ । १५ । ३४ । “वाय्वर्कपरिपीताम्बुर्विपरिम्लानपङ्कजः । तडाग इव कालेन परिशोषं गमिष्यति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशोष¦ m. (-षः) Drying, evaporation. E. परि before, शुष् to be dry, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशोषः [pariśōṣḥ], Act of being completely dried or parched up, desiccation, evaporation. Also परिशोषणम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशोष/ परि-शोष m. complete dryness , desiccation , evaporation( षं-गम्, to become dry or thin) R. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=परिशोष&oldid=279516" इत्यस्माद् प्रतिप्राप्तम्