परिश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिश्रमः, पुं, (परि + श्रम् + घञ् । न वृद्धिः ।) परिश्रान्तिः । तत्पर्य्यायः । श्रमः २ क्लमः ३ क्लेशः ४ प्रयासः ५ आयासः ६ व्यायामः ७ । इति हेमचन्द्रः । २ । २३३ ॥ (यथा, रघुः । १ । ५८ । “तमातिथ्यक्रियाशान्त-रथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिश्रम¦ पु॰ परि + अम--घञ न वृद्धिः।

१ व्यानामे क्लेश-आरके आयासे हेमच॰। आर्षे तु क्वचित् वृद्धिः। परि-श्राम तत्रार्थे भाग॰

२ ।

९ ।

२०

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिश्रम¦ m. (-मः)
1. Labour, trouble, pain.
2. Distress, fatigue. E. परि exceeding, श्रम weariness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिश्रम [pariśrama] परिश्रामः [pariśrāmḥ], परिश्रामः 1 Fatigue, exhaustion, trouble, pain; आत्मा परिश्रमस्य पदमुपनीतः Ś.1; R.1.58;11.12.

Exertion, labour; ब्रह्मञ्छ्रेयः परिश्रामः पुंसो मद्दर्शनावधिः Bhāg.2.9.2.

(Hence) Close application to or study of, being constantly occupied with; आर्ये कृतपरि- श्रमो$स्मि चतुःषष्ठ्यङ्गे ज्योतिःशास्त्रे Mu.1.

The result; अस्यैष नीतेः परिश्रमः Pratijñā.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिश्रम/ परि-श्रम m. fatigue , exertion , labour , fatiguing occupation , trouble , pain MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिश्रम&oldid=279534" इत्यस्माद् प्रतिप्राप्तम्