सामग्री पर जाएँ

परिषद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषदः, पुं, (परितः सीदतीति । परि + सद् + अच् । “सदिरप्रतेः ।” ८ । ३ । ६६ । इति षत्वम् ।) पारिषदः । अनुचरः । इति भरत- कृतद्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषद¦ त्रि॰ परितः सीदति परि + सद--अच्। अनुचरे द्विरूपकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषद¦ m. (-दः) A spectator at a play, one of an assembly or congre- gation. E. परिषद् as above, and अण् aff.; whence it is more usually परिषद | or परि + सद्-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषदः [pariṣadḥ] परिषद्यः [pariṣadyḥ] परिषद्वलः [pariṣadvalḥ], परिषद्यः परिषद्वलः A member of an assembly (councillor, assessor &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषद/ परि-षद v.l. for पारि-षद, पार्षद.

"https://sa.wiktionary.org/w/index.php?title=परिषद&oldid=279621" इत्यस्माद् प्रतिप्राप्तम्