परिष्कन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कन्दः, त्रि, (परिष्कन्दतीति । परि + स्कन्दिरौ गतिशोषणयोः + पचाद्यच् । “परेश्च ।” ८ । ३ । ७४ । इति षत्वम् ।) परिस्कन्दः । पर- पुष्टः । इत्यमरटीकायां रमानाथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्क(स्क)न्द¦ त्रि॰ परिष्कद्यते पूर्य्यते परि + स्कन्द घञ् वाषत्वम्।

१ परपुष्टे अमरः

२ परितः स्थायिनि रथगोपकेभा॰ म॰

४३ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कन्द/ परि-ष्कन्द m. (or स्कन्द)( Pa1n2. 8-3 , 75 Sch. )a servant ( esp. one running by the side of a carriage) VS. AV. MBh. etc.

परिष्कन्द/ परि-ष्कन्द m. a foster-child , one nourished by a stranger W. 2.

परिष्कन्द/ परि-ष्कन्द m. a temple Gaut. xix , 14 ( v.l. ष्कन्ध).

"https://sa.wiktionary.org/w/index.php?title=परिष्कन्द&oldid=279727" इत्यस्माद् प्रतिप्राप्तम्