परिष्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कारः, पुं, (परिष्क्रियतेऽनेन । परि + कृ + “सम्परिभ्यां करोतौ भूषणे ।” ६ । १ । १३७ । इति सुट् । “परिनिवीति ।” ८ । ३ । ७० । इति षत्वम् ।) अलङ्कारः । इत्यमरः । २ । ६ । १०१ ॥ संस्कारः । शुद्धिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कार पुं।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

2।6।101।2।3

विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया। अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्.।

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कार¦ पु॰ परि + कृ--थञ् सुट् षत्वम्।

१ भूषणेविद्यमानवस्तुनो गुणान्तरस्य

२ आधानादौ

३ संस्कारे चअमरः

४ शुद्धौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कार¦ m. (-रः)
1. Decoration, embellishment.
2. Cooking, dressing.
3. Finishing, polishing.
4. Initiation, purification by essential rites.
5. Surrounding.
6. Furniture. E. परि implying ornament, and कार making, स inserted, and changed to ष; also in the same sense परिस्कार।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कारः [pariṣkārḥ], 1 Decoration, ornament, embellishment. लोहघण्टापरिष्कारः Mb.12.141.32.

Dressing, cooking.

Initiation, purification by initiatory rites.

Furniture; (also परिस्कार in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कार/ परि-ष्-कार m. =prec.( ifc. f( आ). ) MBh. etc.

परिष्कार/ परि-ष्-कार m. cooking , dressing W.

परिष्कार/ परि-ष्-कार m. domestic utensils , furniture SaddhP.

परिष्कार/ परि-ष्-कार m. purification , initiation ib.

परिष्कार/ परि-ष्-कार m. self-discipline Lalit. (one of the ten powers of a बोधि-सत्त्वDharmas. lxxiv )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कार पु.
(परि + कृ + घञ्, सुडागमः) परिशोधन, सजाना, जै.ब्रा. I.341।

"https://sa.wiktionary.org/w/index.php?title=परिष्कार&oldid=479122" इत्यस्माद् प्रतिप्राप्तम्