परिष्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृतः, त्रि, (परिष्क्रियते स्म इति । परि + कृ + क्तः । “सम्परिभ्यामिति ।” सुट् । “परि- निवीति ।” ८ । ३ । ७० । इति षत्वञ्च ।) भूषितः । अलङ्कृतः । इत्यमरः । २ । ६ । १०० ॥ वेष्टितः । इति हेमचन्द्रः ॥ आहितसंस्कारः । इति वेदिशब्दटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृत वि।

भूषितः

समानार्थक:मण्डित,प्रसाधित,अलङ्कृत,भूषित,परिष्कृत,प्रसिद्ध

2।6।100।2।4

दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः। प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः॥

वैशिष्ट्यवत् : भूषणम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृत [pariṣkṛta], p. p.

Adorned, decorated; जज्ञे निवेशन- विभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् Ki.7.4.

Cooked, dressed.

Purified by initiatory ceremonies; (see कृ with परि).

Prepared, equipped.

Highly polished.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृत/ परि-ष्-कृत mfn. ( परि-)prepared , adorned , embellished , furnished with , surrounded or accompanied by( instr. or comp. ) RV. etc.

परिष्कृत/ परि-ष्-कृत mfn. cooked , dressed W.

परिष्कृत/ परि-ष्-कृत mfn. purified , initiated ib.

"https://sa.wiktionary.org/w/index.php?title=परिष्कृत&oldid=279753" इत्यस्माद् प्रतिप्राप्तम्