परिष्कृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृति¦ f. (-तिः) Finished, polishing, &c. see परिष्कार।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृतिः [pariṣkṛtiḥ], f.

Polishing.

Cleansing.

A figure of speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्कृति/ परि-ष्कृति f. finishing , polishing W.

परिष्कृति/ परि-ष्कृति f. (in rhet. )a partic. figure of speech= परि-कर(See. under परि-कृ) Cat.

"https://sa.wiktionary.org/w/index.php?title=परिष्कृति&oldid=279759" इत्यस्माद् प्रतिप्राप्तम्