परिष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्टि¦ स्त्री परि + इष--क्तिन् वेदे शक॰। अन्वेषणे ऋ॰

१ ।

६५ । लोके तु परीष्टिरित्येव[Page4258-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्टिः [pariṣṭiḥ], f. Ved.

Searching all round.

Violence.

Obstruction.

Dilemma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्टि/ परि-ष्टि f. (1. अस्; See. अभि-ष्टि, उप-स्ति)obstruction , impediment , distress , dilemma RV.

"https://sa.wiktionary.org/w/index.php?title=परिष्टि&oldid=279776" इत्यस्माद् प्रतिप्राप्तम्