परिष्यन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्यन्दः [pariṣyandḥ], 1 A stream, river.

Moisture.

Ved. A sand-bank, an island.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिष्यन्द/ परि-ष्यन्द m. ( स्यन्द्; See. Pa1n2. 8-3 , 72 )a river , stream( fig. of words) Bhartr2.

परिष्यन्द/ परि-ष्यन्द m. moisture L.

परिष्यन्द/ परि-ष्यन्द m. (with ष्)a sandbank , island S3Br. Ka1tyS3r.

परिष्यन्द/ परि-ष्यन्द m. keeping or entertaining (a sacred fire) MBh. ( v.l. -स्पन्द)

परिष्यन्द/ परि-ष्यन्द m. decoration of the hair L. ( v.l. -स्पन्द).

परिष्यन्द/ परि-स्यन्द m. moisture L.

"https://sa.wiktionary.org/w/index.php?title=परिष्यन्द&oldid=279815" इत्यस्माद् प्रतिप्राप्तम्