परिसमाप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसमाप्ति¦ f. (-प्तिः) Entire completion. E. परि, and सम before, आप् to obtain, क्तिन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसमाप्ति/ परि-सम्-आप्ति f. entire completion , end , conclusion S3am2k. Sa1h. Pa1n2. Sch.

परिसमाप्ति/ परि-सम्-आप्ति f. relating or belonging to( loc. or प्रति) Pat.

"https://sa.wiktionary.org/w/index.php?title=परिसमाप्ति&oldid=500825" इत्यस्माद् प्रतिप्राप्तम्