परिसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसरः, पुं, (परिसरन्त्यत्र । परि + सृ + “पुंसीति ।” ३ । ३ । ११८ । इति घः ।) पर्य्यन्तभूः । नदी- नगरपर्व्वतादेरुपान्तभूमिः । इत्यमरभरतौ ॥ (यथा, मेघदूते । ६९ । “मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥”) मृत्युः । विधिः । इति मेदिनी । रे । २७९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसर पुं।

नद्यादिसमीपभूमिः

समानार्थक:पर्यन्तभू,परिसर

2।1।14।1।2

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्. वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसर¦ पु॰ परि + स--अप्।

१ नदीनगरपवतादेः पर्य्यन्तभूमौअमरः

२ मृत्यौ

३ विधाने मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसर¦ m. (-रः)
1. Ground on the skirts of a river or mountain, or contiguous to a town, &c.
2. Death, dying.
3. Rule, precept, prescribed mode.
4. Part, place, site.
5. Width, breadth. E. परि about, or end, term, &c. सर going, from सृ to go, aff. अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसरः [parisarḥ], 1 Verge, border, proximity, vicinity, neighbourhood, environs (of a river, mountain, town &c.); गोदावरीपरिसरस्य गिरेस्तटानि U.3.8; परिसरविषयेषु लीढमुक्ताः Ki.5.38.

Position, site.

Width, breadth.

Death.

A rule, precept.

A god.

A vein, artery; परिसरपद्धतिं हृदयमारुणयो दहरम् Bhāg.1.87.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिसर/ परि-सर परि-सर्पSee. परिसृ, परि-सृप्, p.604.

परिसर/ परि-सर mfn. adjacent , adjoining , contiguous Sa1y. on RV. iii , 33 , 2

परिसर/ परि-सर mfn. lying near or on( comp. ) Megh. Uttarar.

परिसर/ परि-सर m. position , site Sus3r.

परिसर/ परि-सर m. verge , border , proximity , neighbourhood , environs Ka1v. Pan5c. (See. परी-स्)

परिसर/ परि-सर m. a veils or artery BhP.

परिसर/ परि-सर m. death L.

परिसर/ परि-सर m. a rule , precept L.

परिसर/ परि-सर m. a god L.

"https://sa.wiktionary.org/w/index.php?title=परिसर&oldid=280012" इत्यस्माद् प्रतिप्राप्तम्