परिस्कन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्कन्दः, पुं, (परिस्कन्दतीति । परि + स्कन्द + अच् । “परेश्च ।” ८ । ३ । ७४ । इति पक्षे- षत्वाभावः ।) परपुष्टः । परेण प्रतिपालितः । इत्यमरः । २ । १० । १८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्कन्द पुं।

परेण_संवर्धितः

समानार्थक:पराचित,परिस्कन्द,परजात,परैधित

2।10।18।1।2

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्कन्द¦ m. (-न्दः) A foster child, one nourished by a stranger. n. (-न्दं) Going round or about. E. परि about, स्कदि to go, aff. अच्; also स being optionally changed, परिष्कन्द।

"https://sa.wiktionary.org/w/index.php?title=परिस्कन्द&oldid=280136" इत्यस्माद् प्रतिप्राप्तम्