सामग्री पर जाएँ

परिस्तोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्तोमः, पुं, (परि स्तूयते प्रशस्यते नानावर्ण- वत्त्वात् । परि + स्तु + “अत्तिस्तुस्विति ।” मन् । यद्बा परिगतः स्तोमोऽत्र वर्णस्तोमत्वात् ।) गजपृष्ठस्थचित्रकम्बलः । इत्यमरः । २ । ८ । ४२ ॥ हातीर पिठेर झुल इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्तोम पुं।

गजपृष्टवर्ती_चित्रकम्बलः

समानार्थक:प्रवेणि,आस्तरण,वर्ण,परिस्तोम,कुथ

2।8।42।2।4

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(ष्टो)स्तोम¦ पु॰ परितः स्तूयते उत्तमवर्णयुक्तत्वात् षत्वम्। परिगतः स्तोमम् प्रा॰ स॰ तत्र परेः स्तीतिं प्रत्यनुपसर्ग-त्वात् न षत्वमिति भेदः इति स्वामी। गजपृष्ठास्तरण-कम्बले (झुल) अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्तोमः [paristōmḥ], 1 A painted or variegated cloth for a cover on elephant's back (कुथ); द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् Rām.4.1.8; Mb.6.54.54.

A sacrificial vessel; Mb.5.141.41. (com. परिस्तोमाः सोमचमसादयः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्तोम/ परि-स्तोम m. a coverlet , cushion MBh. R.

"https://sa.wiktionary.org/w/index.php?title=परिस्तोम&oldid=280193" इत्यस्माद् प्रतिप्राप्तम्