सामग्री पर जाएँ

परिस्राव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्राव¦ m. (-वः) Effluxion, efflux. E. परि + स्रु-णिच्-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्रावः [parisrāvḥ], 1 Effluxion, efflux.

N. of a morbid disease (overflowing of the moistures of the body).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिस्राव/ परि-स्राव m. flowing , efflux , effluxion Sus3r.

परिस्राव/ परि-स्राव m. N. of a morbid state ascribed to the overflowing of the moistures of the body ib.

"https://sa.wiktionary.org/w/index.php?title=परिस्राव&oldid=280301" इत्यस्माद् प्रतिप्राप्तम्