परिहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहा [parihā], 3 P.

To leave, abandon, quit.

To omit, neglect; यथोक्तान्यपि कर्माणि परिहाय Ms.12.92. -Pass.

To be wanting or deficient in; आर्यस्य सुविहितप्रयोगतया न किमपि परिहास्यते Ś.1.

To be inferior to; ओजस्वितया न परिहीयते शच्याः V.3; न प्रतिच्छन्दात् परिहीयते मधुरता M.2.

To wane, fail, waste away; अनुदिवसं परिहीयसे अङ्गैः Ś.3; यत्र स्वामी निर्विशेषं समं भृत्येषु वर्तते । तत्रोद्यमसमर्थानामुत्साहः परि- हीयते ॥ Pt.1.78.

To pass away; परिहीयते गमनवेला Ś.4.

To be deprived of or excluded from.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहा/ परि- P. -जहाति, ( ind.p. -हाय; inf. -हातुम्) , to leave , abandon , quit R. BhP. ; to omit , neglect , disregard Mn. MBh. Hariv. : Pass. -हीयते(with fut. -हास्यतिMBh. ) , to be avoided or omitted , be destitute or deprived of , desist or be excluded from( abl. ) , be wanting or deficient , be inferior to( abl. or instr. ) , wane , fail , decrease , pass away Mn. MBh. Ka1v. etc. : Caus. -हापयति, to cause to relinquish or abandon Naish. ; to interrupt , leave unfinished Mn. viii , 206.

"https://sa.wiktionary.org/w/index.php?title=परिहा&oldid=280403" इत्यस्माद् प्रतिप्राप्तम्