परिहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहारः, पुं, (परिह्रियतेऽनेनेति । परि + हृ + घञ् ।) अवज्ञा । अनादरः । इति शब्दरत्ना- वली ॥ (“परिहारो नाम तस्यैव दोषवचनस्य परिहरणं यथा नित्यमात्मनि शरीरस्थे जीव- लिङ्गान्यपलभ्यन्ते तस्य चापगमान्नोपलभ्यन्ते तस्मादत्यः शरीरादामा नित्यः शरीराच्चेति ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ त्यागः । परिवर्ज्जनम् । यथा, राजतरङ्गिण्याम् । ४ । ६७६ । “दुर्व्वृत्तस्य प्रभोरन्यत् परिहारात् न भेषजम् ॥” गोपनम् । यथा, शकुन्तलायां १ म अङ्के । “कथमिदानीमात्मानं निवेदयामि कथं वा आत्मनः परिहारं करोमि ॥” विजितद्रव्यादि- कम् । यथा, मनुः । ७ । २०१ । “जित्वा सम्पूजयेत् देवान् ब्राह्मणांश्चैवधार्म्मि- कान् । प्रदद्यात परिहारांश्च ख्यापयेदभयानि च ॥” स्थानविशेषः । यथा, मनुः । ८ । २३७ । “धनुः शतं परीहारो ग्रामस्य स्यात् समन्ततः ॥” अत्र कुल्लूकभट्टः । “चतुर्हस्तो धनुः शम्या यष्टिस्तस्याः पातः प्रक्षेपो ग्रामसमीपे सर्व्वासु दिक्षु चत्वारि हस्तशतानि त्रीन् वा यष्टिप्रक्षे- पान् यावत् पशुप्रचारार्थं शस्यवपनादिसंरोध- परिहारः कार्य्यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(री)हार¦ पु॰ परि + हृ॰ घञ् वा दीर्घः।

१ {??}व{??}यांअनादरे शब्दरत्ना॰।

२ दोषाद्यु{??}रणे{??}

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहार/ परि-हार etc. See. परि-हृ.

परिहार/ परि-हार m. ( परि-)leading round Ka1tyS3r.

परिहार/ परि-हार m. delivering or handing over Nya1yam. Sch.

परिहार/ परि-हार m. shunning , avoiding , excluding , abandoning , giving up , resigning S3Br. etc.

परिहार/ परि-हार m. seizing , surrounding W.

परिहार/ परि-हार m. concealment , reserve MBh. S3ak.

परिहार/ परि-हार m. leaving out , omission Sa1h.

परिहार/ परि-हार m. taking away , removing , ( esp. ) removing by arguments , confutation S3am2k.

परिहार/ परि-हार m. caution Car.

परिहार/ परि-हार m. contempt disrespect L.

परिहार/ परि-हार m. objection L.

परिहार/ परि-हार m. any objectionable thing or person W.

परिहार/ परि-हार m. (in gram.) the repetition of a word (before and after इतिSee. परि-ग्रह) APra1t.

परिहार/ परि-हार m. (in dram. ) remedying or atoning for any improper action Sa1h.

परिहार/ परि-हार m. an extraordinary grant , exemption from taxes , immunity Mn. R. Ma1rkP. Ra1jat.

परिहार/ परि-हार m. = -स्थान(below) Mn. viii , 237

परिहार/ परि-हार m. bounty , largess W. (See. परी-ह्)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिहार पु.
(परि + हृ + घञ्) प्याले के (शिर) को चारों ओर घुमाना, मा.श्रौ.सू. 6.1.7.31।

"https://sa.wiktionary.org/w/index.php?title=परिहार&oldid=479135" इत्यस्माद् प्रतिप्राप्तम्